\

22 vows of Dr. Babasaheb Ambedkar in Sanskrit

 

1 ब्रह्मा विष्णुमहेशं च देवं न च भजेयम् |

2. रामकृष्णं च न देवं मन्ये न च पूजयामि।

3. अहं गौरी-गणेशादिषु हिन्दुधर्मस्य देवदेवतासु विश्वासं न करिष्यामि न च तान् पूजयिष्यामि।

4. मम विश्वासः ईश्वरस्य अवतारः नास्ति।

5. अहं मन्ये यत्, बुद्धः विष्णुः अवतारः अस्ति, मिथ्या दुर्भावनापूर्णः प्रचारः अस्ति।

6. श्राद्धं न करिष्यामि पिण्ड-दानं न दास्यामि।

7. बुद्धधम्मविरुद्धं भिन्नं च किमपि न आचरिष्यामि।

8. ब्राह्मणैः कर्त्तव्यं कर्म न करिष्यामि।

9. मम मतं यत् सर्वे मानवाः समानाः सन्ति।

10. अहं समतायाः स्थापनार्थं प्रयत्नाः करिष्यामि।

11. अष्टविधं मार्गं बुद्धेन प्रोक्तं अनुसरिष्यामि।

12. बुद्धेन प्रोक्तं दश पारमितानि आचरिष्यामि।

13. सर्वेषु प्राणिषु करुणा जीवानुग्रहं च रक्षिष्यामि ।

14. अहं न चोरिष्यामि।

15. अनृतं न वक्ष्यामि।

16. अहं किमपि यौनदुराचारं न करिष्यामि।

17. अहं मद्यं/मद्यपानं न करिष्यामि।

18. अहं बौद्धसिद्धान्तेन प्रज्ञा-उपदेश-करुणा-आधारितं जीवनं जीविष्यामि।

19. अहं हिन्दुधर्मस्य निन्दां करोमि यः मम मानवरूपेण विकासाय हानिकारकः अस्ति तथा च यः मानवस्य असमानं नीचं व्यवहारं कृतवान् अस्ति तथा च बुद्धस्य धम्मं स्वीकुर्वन् अस्मि।

20. बुद्धस्य धम्मः सद्धम्म इति मम निश्चयः।

21. अहं मन्ये यत् अहं नवजन्मं गृह्णामि।

22. इतः परं बुद्धस्य सिद्धान्तशिक्षानुसारं कार्यं करिष्यामि इति प्रतिबद्धः।

Open chat
1
Jay Bhim, How can I help you?